B 365-11 Gṛhapratiṣṭhāśāntibalyarcanavidhi
Manuscript culture infobox
Filmed in: B 365/11
Title: Gṛhapratiṣṭhāśāntibalyarcanavidhi
Dimensions: 28.5 x 15.4 cm x 96 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 827
Acc No.: NAK 1/559
Remarks:
Reel No. B 365/11
Inventory No. 40518
Title Nāyakhācheyā kvātha pratiṣṭhāvidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari (pracalita)
Material paper (loose)
State complete, damaged
Size 28.5 x 15.4 cm
Binding Hole
Folios 96
Lines per Folio 10
Foliation figures in the right-hand margin of the verso
Date of Copying NS 827
Place of Copying Bhaktapur
King Bhupatīndra Malla
Place of Deposit NAK
Accession No. 1/559
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrī 3 mahāgaṇeśāya namaḥ ||
śrīgurupādukābhyāṃ namaḥ ||
atha gṛhapraveśa pūjā(2)vidhi llikyate || ||
patavāsana coya, vāstu suddhā vali mālako coya || ||
yajamā(3)na puṣpabhājana || adyādi || vākya ||
mānavagotra yajamānasya śrī 2 jayabhūpatīndramalla(4)varmmaṇa,
śrī 3 svaṣṭadevatā prītyarthaṃ śrī 3 caṇḍikādevyā navagṛhe pratiṣṭhā va(5)lyāarccanna katuṃ puṣpabhājanaṃ samarppayāmiḥ || || (fol. 1v1–5)
End
kauhmarapūjā choya ||
sarvvamaṅgala māṅgalye, śive sarvvārtha sādhake |
śaraṇya trambike (5) gaurī, nārāyaṇī namostute ||
komārīdevyai svasthāna vāso bhavantu || ||
sākṣi thāya || || (6)
pehnuto yajana ārogyaṃ ālasaṃ thva chesaḥ || || (fol. 96r4–6)
Colophon
iti gṛhapratiṣṭhā śāntivalyārccanavi(7)dhiḥ samāptaḥ || ||
śubhamastu sarvvadā || ||
samvat 827 vaiśākha śukla akṣatṛtīyā (8) budhavāra thvakuhnu
śrīśrījaya bhūpatīndramalladevasana, nāyakhācheyā kvātha prati(9)ṣṭhā yāṅā sāphula || (fol. 96r6–9)
Microfilm Details
Reel No. B 365/11
Date of Filming 14-11-1972
Exposures 98
Used Copy Kathmandu
Type of Film positive
Remarks fol. 51v–52r is double microfilmed.
Catalogued by KT/JM
Date 04-04-2005