B 365-11 Gṛhapratiṣṭhāśāntibalyarcanavidhi

Manuscript culture infobox

Filmed in: B 365/11
Title: Gṛhapratiṣṭhāśāntibalyarcanavidhi
Dimensions: 28.5 x 15.4 cm x 96 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 827
Acc No.: NAK 1/559
Remarks:

Reel No. B 365/11

Inventory No. 40518

Title Nāyakhācheyā kvātha pratiṣṭhāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari (pracalita)

Material paper (loose)

State complete, damaged

Size 28.5 x 15.4 cm

Binding Hole

Folios 96

Lines per Folio 10

Foliation figures in the right-hand margin of the verso

Date of Copying NS 827

Place of Copying Bhaktapur

King Bhupatīndra Malla

Place of Deposit NAK

Accession No. 1/559

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrī 3 mahāgaṇeśāya namaḥ ||
śrīgurupādukābhyāṃ namaḥ ||

atha gṛhapraveśa pūjā(2)vidhi llikyate ||    ||
patavāsana coya, vāstu suddhā vali mālako coya ||    ||
yajamā(3)na puṣpabhājana || adyādi || vākya ||
mānavagotra yajamānasya śrī 2 jayabhūpatīndramalla(4)varmmaṇa,
śrī 3 svaṣṭadevatā prītyarthaṃ śrī 3 caṇḍikādevyā navagṛhe pratiṣṭhā va(5)lyāarccanna katuṃ puṣpabhājanaṃ samarppayāmiḥ ||    || (fol. 1v1–5)

End

kauhmarapūjā choya ||
sarvvamaṅgala māṅgalye, śive sarvvārtha sādhake |
śaraṇya trambike (5) gaurī, nārāyaṇī namostute ||
komārīdevyai svasthāna vāso bhavantu ||    ||
sākṣi thāya ||    || (6)
pehnuto yajana ārogyaṃ ālasaṃ thva chesaḥ ||    || (fol. 96r4–6)

Colophon

iti gṛhapratiṣṭhā śāntivalyārccanavi(7)dhiḥ samāptaḥ ||    ||
śubhamastu sarvvadā ||    ||
samvat 827 vaiśākha śukla akṣatṛtīyā (8) budhavāra thvakuhnu
śrīśrījaya bhūpatīndramalladevasana, nāyakhācheyā kvātha prati(9)ṣṭhā yāṅā sāphula || (fol. 96r6–9)

Microfilm Details

Reel No. B 365/11

Date of Filming 14-11-1972

Exposures 98

Used Copy Kathmandu

Type of Film positive

Remarks fol. 51v–52r is double microfilmed.

Catalogued by KT/JM

Date 04-04-2005